Lyrics of Life

Poetry is untranslatable, like the whole art.

Nov 20, 2025

सुभाषितानि - 4 (Subhashitani -4)

›
 1. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत्॥ हिन्दी अर्थ: सब लोग सुखी हों, सब लोग स्वस...
Nov 18, 2025

सुभाषितानि - 3 (Subhashitani -3)

›
 1. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्। क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥ अर्थ :  हर क्षण और हर छोटे से छोटे कण का ध्यान रखकर वि...
Nov 16, 2025

सुभाषितानि -2 (Subhashitani -2)

›
1. अक्रोधेन जयेत्त्क्रोधम् असाधुं साधुना जयेत्।  जयेत्त्कदर्यं दानेन जयेत्स्तेनं चातुतम्॥   अर्थ  : गुस्से से क्रोध को हराया जा सकता है। बुर...
‹
›
Home
View web version
Powered by Blogger.