Lyrics of Life
Poetry is untranslatable, like the whole art.
Nov 20, 2025
सुभाषितानि - 4 (Subhashitani -4)
›
1. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत्॥ हिन्दी अर्थ: सब लोग सुखी हों, सब लोग स्वस...
Nov 18, 2025
सुभाषितानि - 3 (Subhashitani -3)
›
1. क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्। क्षणत्यागे कुतो विद्या कणत्यागे कुतो धनम्॥ अर्थ : हर क्षण और हर छोटे से छोटे कण का ध्यान रखकर वि...
Nov 16, 2025
सुभाषितानि -2 (Subhashitani -2)
›
1. अक्रोधेन जयेत्त्क्रोधम् असाधुं साधुना जयेत्। जयेत्त्कदर्यं दानेन जयेत्स्तेनं चातुतम्॥ अर्थ : गुस्से से क्रोध को हराया जा सकता है। बुर...
‹
›
Home
View web version